Original

साधारणं द्वयं ह्येतद्दैवमुत्थानमेव च ।पौरुषं हि परं मन्ये दैवं निश्चित्यमुच्यते ॥ १५ ॥

Segmented

साधारणम् द्वयम् हि एतत् दैवम् उत्थानम् एव च पौरुषम् हि परम् मन्ये दैवम् निश्चित्यम् उच्यते

Analysis

Word Lemma Parse
साधारणम् साधारण pos=a,g=n,c=1,n=s
द्वयम् द्वय pos=n,g=n,c=1,n=s
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
दैवम् दैव pos=n,g=n,c=1,n=s
उत्थानम् उत्थान pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
हि हि pos=i
परम् पर pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
दैवम् दैव pos=n,g=n,c=1,n=s
निश्चित्यम् निश्चि pos=va,g=n,c=1,n=s,f=krtya
उच्यते वच् pos=v,p=3,n=s,l=lat