Original

उत्थाने च सदा पुत्र प्रयतेथा युधिष्ठिर ।न ह्युत्थानमृते दैवं राज्ञामर्थप्रसिद्धये ॥ १४ ॥

Segmented

उत्थाने च सदा पुत्र प्रयतेथा युधिष्ठिर न हि उत्थानम् ऋते दैवम् राज्ञाम् अर्थ-प्रसिद्ध्यै

Analysis

Word Lemma Parse
उत्थाने उत्थान pos=n,g=n,c=7,n=s
pos=i
सदा सदा pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s
प्रयतेथा प्रयत् pos=v,p=2,n=s,l=vidhilin
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
pos=i
हि हि pos=i
उत्थानम् उत्थान pos=n,g=n,c=2,n=s
ऋते ऋते pos=i
दैवम् दैव pos=n,g=n,c=1,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
अर्थ अर्थ pos=n,comp=y
प्रसिद्ध्यै प्रसिद्धि pos=n,g=f,c=4,n=s