Original

दैवतान्यर्चयित्वा हि ब्राह्मणांश्च कुरूद्वह ।आनृण्यं याति धर्मस्य लोकेन च स मान्यते ॥ १३ ॥

Segmented

दैवतानि अर्चयित्वा हि ब्राह्मणान् च कुरु-उद्वह आनृण्यम् याति धर्मस्य लोकेन च स मान्यते

Analysis

Word Lemma Parse
दैवतानि दैवत pos=n,g=n,c=2,n=p
अर्चयित्वा अर्चय् pos=vi
हि हि pos=i
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
pos=i
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s
आनृण्यम् आनृण्य pos=n,g=n,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
धर्मस्य धर्म pos=n,g=m,c=6,n=s
लोकेन लोक pos=n,g=m,c=3,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
मान्यते मानय् pos=v,p=3,n=s,l=lat