Original

आदावेव कुरुश्रेष्ठ राज्ञा रञ्जनकाम्यया ।देवतानां द्विजानां च वर्तितव्यं यथाविधि ॥ १२ ॥

Segmented

आदौ एव कुरु-श्रेष्ठ राज्ञा रञ्जन-काम्या देवतानाम् द्विजानाम् च वर्तितव्यम् यथाविधि

Analysis

Word Lemma Parse
आदौ आदि pos=n,g=m,c=7,n=s
एव एव pos=i
कुरु कुरु pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
रञ्जन रञ्जन pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s
देवतानाम् देवता pos=n,g=f,c=6,n=p
द्विजानाम् द्विज pos=n,g=m,c=6,n=p
pos=i
वर्तितव्यम् वृत् pos=va,g=n,c=1,n=s,f=krtya
यथाविधि यथाविधि pos=i