Original

शृणु कार्त्स्न्येन मत्तस्त्वं राजधर्मान्युधिष्ठिर ।निरुच्यमानान्नियतो यच्चान्यदभिवाञ्छसि ॥ ११ ॥

Segmented

शृणु कार्त्स्न्येन मत्तः त्वम् राज-धर्मान् युधिष्ठिर निर्वच् नियतः यत् च अन्यत् अभिवाञ्छसि

Analysis

Word Lemma Parse
शृणु श्रु pos=v,p=2,n=s,l=lot
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
मत्तः मद् pos=n,g=m,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
राज राजन् pos=n,comp=y
धर्मान् धर्म pos=n,g=m,c=2,n=p
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
निर्वच् निर्वच् pos=va,g=m,c=2,n=p,f=part
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=2,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
अभिवाञ्छसि अभिवाञ्छ् pos=v,p=2,n=s,l=lat