Original

वैशंपायन उवाच ।प्रणिपत्य हृषीकेशमभिवाद्य पितामहम् ।अनुमान्य गुरून्सर्वान्पर्यपृच्छद्युधिष्ठिरः ॥ १ ॥

Segmented

वैशंपायन उवाच प्रणिपत्य हृषीकेशम् अभिवाद्य पितामहम् अनुमान्य गुरून् सर्वान् पर्यपृच्छद् युधिष्ठिरः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रणिपत्य प्रणिपत् pos=vi
हृषीकेशम् हृषीकेश pos=n,g=m,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
पितामहम् पितामह pos=n,g=m,c=2,n=s
अनुमान्य अनुमानय् pos=vi
गुरून् गुरु pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
पर्यपृच्छद् परिप्रच्छ् pos=v,p=3,n=s,l=lan
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s