Original

बलं मेधाः प्रजरति प्राणाः संत्वरयन्ति च ।मर्माणि परितप्यन्ते भ्रान्तं चेतस्तथैव च ॥ ८ ॥

Segmented

बलम् मेधाः प्रजरति प्राणाः संत्वरयन्ति च मर्माणि परितप्यन्ते भ्रान्तम् चेतः तथा एव च

Analysis

Word Lemma Parse
बलम् बल pos=n,g=n,c=1,n=s
मेधाः मेधा pos=n,g=f,c=2,n=p
प्रजरति प्रज्￞ pos=v,p=3,n=s,l=lat
प्राणाः प्राण pos=n,g=m,c=1,n=p
संत्वरयन्ति संत्वरय् pos=v,p=3,n=p,l=lat
pos=i
मर्माणि मर्मन् pos=n,g=n,c=1,n=p
परितप्यन्ते परितप् pos=v,p=3,n=p,l=lat
भ्रान्तम् भ्रम् pos=va,g=n,c=1,n=s,f=part
चेतः चेतस् pos=n,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i