Original

शराभिघाताद्व्यथितं मनो मे मधुसूदन ।गात्राणि चावसीदन्ति न च बुद्धिः प्रसीदति ॥ ६ ॥

Segmented

शर-अभिघातात् व्यथितम् मनो मे मधुसूदन गात्राणि च अवसीदन्ति न च बुद्धिः प्रसीदति

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
अभिघातात् अभिघात pos=n,g=m,c=5,n=s
व्यथितम् व्यथय् pos=va,g=n,c=1,n=s,f=part
मनो मनस् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
गात्राणि गात्र pos=n,g=n,c=1,n=p
pos=i
अवसीदन्ति अवसद् pos=v,p=3,n=p,l=lat
pos=i
pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
प्रसीदति प्रसद् pos=v,p=3,n=s,l=lat