Original

कथयेद्देवलोकं यो देवराजसमीपतः ।धर्मकामार्थशास्त्राणां सोऽर्थान्ब्रूयात्तवाग्रतः ॥ ५ ॥

Segmented

कथयेद् देव-लोकम् यो देवराज-समीपात् धर्म-काम-अर्थ-शास्त्रानाम् सो ऽर्थान् ब्रूयात् ते अग्रतस्

Analysis

Word Lemma Parse
कथयेद् कथय् pos=v,p=3,n=s,l=vidhilin
देव देव pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
देवराज देवराज pos=n,comp=y
समीपात् समीप pos=n,g=n,c=5,n=s
धर्म धर्म pos=n,comp=y
काम काम pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
शास्त्रानाम् शास्त्र pos=n,g=n,c=6,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽर्थान् अर्थ pos=n,g=m,c=2,n=p
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
ते त्वद् pos=n,g=,c=6,n=s
अग्रतस् अग्रतस् pos=i