Original

यद्धि किंचित्कृतं लोके कर्तव्यं क्रियते च यत् ।त्वत्तस्तन्निःसृतं देव लोका बुद्धिमया हि ते ॥ ४ ॥

Segmented

यत् हि किंचित् कृतम् लोके कर्तव्यम् क्रियते च यत् त्वत्तः तत् निःसृतम् देव लोका बुद्धि-मयाः हि ते

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
हि हि pos=i
किंचित् कश्चित् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
क्रियते कृ pos=v,p=3,n=s,l=lat
pos=i
यत् यद् pos=n,g=n,c=1,n=s
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
तत् तद् pos=n,g=n,c=1,n=s
निःसृतम् निःसृ pos=va,g=n,c=1,n=s,f=part
देव देव pos=n,g=m,c=8,n=s
लोका लोक pos=n,g=m,c=1,n=p
बुद्धि बुद्धि pos=n,comp=y
मयाः मय pos=a,g=m,c=1,n=p
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s