Original

ततः पुरं सुरपुरसंनिभद्युति प्रविश्य ते यदुवृषपाण्डवास्तदा ।यथोचितान्भवनवरान्समाविशञ्श्रमान्विता मृगपतयो गुहा इव ॥ ३४ ॥

Segmented

ततः पुरम् सुर-पुर-संनिभ-द्युति प्रविश्य ते यदु-वृष-पाण्डवाः तदा यथोचितान् भवन-वरान् समाविशञ् श्रम-अन्विताः मृगपतयो गुहा इव

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुरम् पुर pos=n,g=n,c=2,n=s
सुर सुर pos=n,comp=y
पुर पुर pos=n,comp=y
संनिभ संनिभ pos=a,comp=y
द्युति द्युति pos=n,g=n,c=2,n=s
प्रविश्य प्रविश् pos=vi
ते तद् pos=n,g=m,c=1,n=p
यदु यदु pos=n,comp=y
वृष वृष pos=n,comp=y
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तदा तदा pos=i
यथोचितान् यथोचित pos=a,g=m,c=2,n=p
भवन भवन pos=n,comp=y
वरान् वर pos=a,g=m,c=2,n=p
समाविशञ् समाविश् pos=v,p=3,n=p,l=lan
श्रम श्रम pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p
मृगपतयो मृगपति pos=n,g=m,c=1,n=p
गुहा गुहा pos=n,g=f,c=2,n=p
इव इव pos=i