Original

ततः पुरस्ताद्भगवान्निशाकरः समुत्थितस्तामभिहर्षयंश्चमूम् ।दिवाकरापीतरसास्तथौषधीः पुनः स्वकेनैव गुणेन योजयन् ॥ ३३ ॥

Segmented

ततः पुरस्ताद् भगवान् निशाकरः समुत्थितः ताम् अभिहर्षय् चमूम् दिवाकर-आपा-रसाः तथा ओषधीः पुनः स्वकेन एव गुणेन योजयन्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुरस्ताद् पुरस्तात् pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
निशाकरः निशाकर pos=n,g=m,c=1,n=s
समुत्थितः समुत्था pos=va,g=m,c=1,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
अभिहर्षय् अभिहर्षय् pos=va,g=m,c=1,n=s,f=part
चमूम् चमू pos=n,g=f,c=2,n=s
दिवाकर दिवाकर pos=n,comp=y
आपा आपा pos=va,comp=y,f=part
रसाः रस pos=n,g=f,c=2,n=p
तथा तथा pos=i
ओषधीः ओषधि pos=n,g=f,c=2,n=p
पुनः पुनर् pos=i
स्वकेन स्वक pos=a,g=m,c=3,n=s
एव एव pos=i
गुणेन गुण pos=n,g=m,c=3,n=s
योजयन् योजय् pos=va,g=m,c=1,n=s,f=part