Original

ययौ रथानां पुरतो हि सा चमूस्तथैव पश्चादतिमात्रसारिणी ।पुरश्च पश्चाच्च यथा महानदी पुरर्क्षवन्तं गिरिमेत्य नर्मदा ॥ ३२ ॥

Segmented

ययौ रथानाम् पुरतो हि सा चमूस् तथा एव पश्चाद् अतिमात्र-सारिन् पुरस् च पश्चात् च यथा महा-नदी पुरा ऋक्षवन्त् गिरिम् एत्य नर्मदा

Analysis

Word Lemma Parse
ययौ या pos=v,p=3,n=s,l=lit
रथानाम् रथ pos=n,g=m,c=6,n=p
पुरतो पुरतस् pos=i
हि हि pos=i
सा तद् pos=n,g=f,c=1,n=s
चमूस् चमू pos=n,g=f,c=1,n=s
तथा तथा pos=i
एव एव pos=i
पश्चाद् पश्चात् pos=i
अतिमात्र अतिमात्र pos=a,comp=y
सारिन् सारिन् pos=a,g=f,c=1,n=s
पुरस् पुरस् pos=i
pos=i
पश्चात् पश्चात् pos=i
pos=i
यथा यथा pos=i
महा महत् pos=a,comp=y
नदी नदी pos=n,g=f,c=1,n=s
पुरा पुरा pos=i
ऋक्षवन्त् ऋक्षवन्त् pos=n,g=m,c=2,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
एत्य pos=vi
नर्मदा नर्मदा pos=n,g=f,c=1,n=s