Original

ततो रथैः काञ्चनदन्तकूबरैर्महीधराभैः समदैश्च दन्तिभिः ।हयैः सुपर्णैरिव चाशुगामिभिः पदातिभिश्चात्तशरासनादिभिः ॥ ३१ ॥

Segmented

ततो रथैः काञ्चन-दन्त-कूबरैः महीधर-आभैः स मदैः च दन्तिभिः हयैः सुपर्णैः इव च आशु गामिन् पदातिभिः च आत्त-शर-आसन-आदिभिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
रथैः रथ pos=n,g=m,c=3,n=p
काञ्चन काञ्चन pos=n,comp=y
दन्त दन्त pos=n,comp=y
कूबरैः कूबर pos=n,g=m,c=3,n=p
महीधर महीधर pos=n,comp=y
आभैः आभ pos=a,g=m,c=3,n=p
pos=i
मदैः मद pos=n,g=m,c=3,n=p
pos=i
दन्तिभिः दन्तिन् pos=n,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
सुपर्णैः सुपर्ण pos=n,g=m,c=3,n=p
इव इव pos=i
pos=i
आशु आशु pos=i
गामिन् गामिन् pos=a,g=m,c=3,n=p
पदातिभिः पदाति pos=n,g=m,c=3,n=p
pos=i
आत्त आदा pos=va,comp=y,f=part
शर शर pos=n,comp=y
आसन आसन pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p