Original

किं चाहमभिधास्यामि वाक्पते तव संनिधौ ।यदा वाचोगतं सर्वं तव वाचि समाहितम् ॥ ३ ॥

Segmented

किम् च अहम् अभिधास्यामि वाच्-पते तव संनिधौ यदा वाचोगतम् सर्वम् तव वाचि

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
अभिधास्यामि अभिधा pos=v,p=1,n=s,l=lrt
वाच् वाच् pos=n,comp=y
पते पति pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
संनिधौ संनिधि pos=n,g=m,c=7,n=s
यदा यदा pos=i
वाचोगतम् सर्व pos=n,g=n,c=1,n=s
सर्वम् त्वद् pos=n,g=,c=6,n=s
तव वाच् pos=n,g=f,c=7,n=s
वाचि समाधा pos=va,g=n,c=1,n=s,f=part