Original

ततस्ते धर्मनिरताः सम्यक्तैरभिपूजिताः ।श्वः समेष्याम इत्युक्त्वा यथेष्टं त्वरिता ययुः ॥ २९ ॥

Segmented

ततस् ते धर्म-निरताः सम्यक् तैः अभिपूजिताः श्वः समेष्याम इति उक्त्वा यथेष्टम् त्वरिता ययुः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
निरताः निरम् pos=va,g=m,c=1,n=p,f=part
सम्यक् सम्यक् pos=i
तैः तद् pos=n,g=m,c=3,n=p
अभिपूजिताः अभिपूजय् pos=va,g=m,c=1,n=p,f=part
श्वः श्वस् pos=i
समेष्याम समि pos=v,p=1,n=p,l=lrt
इति इति pos=i
उक्त्वा वच् pos=vi
यथेष्टम् यथेष्ट pos=a,g=n,c=2,n=s
त्वरिता त्वर् pos=va,g=m,c=1,n=p,f=part
ययुः या pos=v,p=3,n=p,l=lit