Original

ततः प्रणाममकरोत्केशवः पाण्डवस्तथा ।सात्यकिः संजयश्चैव स च शारद्वतः कृपः ॥ २८ ॥

Segmented

ततः प्रणामम् अकरोत् केशवः पाण्डवः तथा सात्यकिः संजयः च एव स च शारद्वतः कृपः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रणामम् प्रणाम pos=n,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
केशवः केशव pos=n,g=m,c=1,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
तथा तथा pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
संजयः संजय pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
शारद्वतः शारद्वत pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s