Original

ववौ शिवः सुखो वायुः सर्वगन्धवहः शुचिः ।शान्तायां दिशि शान्ताश्च प्रावदन्मृगपक्षिणः ॥ २५ ॥

Segmented

ववौ शिवः सुखो वायुः सर्व-गन्ध-वहः शुचिः शान्तायाम् दिशि शान्ताः च प्रावदन् मृग-पक्षिणः

Analysis

Word Lemma Parse
ववौ वा pos=v,p=3,n=s,l=lit
शिवः शिव pos=a,g=m,c=1,n=s
सुखो सुख pos=a,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
गन्ध गन्ध pos=n,comp=y
वहः वह pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
शान्तायाम् शम् pos=va,g=f,c=7,n=s,f=part
दिशि दिश् pos=n,g=f,c=7,n=s
शान्ताः शम् pos=va,g=m,c=1,n=p,f=part
pos=i
प्रावदन् प्रवद् pos=v,p=3,n=p,l=lan
मृग मृग pos=n,comp=y
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p