Original

ततः सर्वार्तवं दिव्यं पुष्पवर्षं नभस्तलात् ।पपात यत्र वार्ष्णेयः सगाङ्गेयः सपाण्डवः ॥ २३ ॥

Segmented

ततः सर्व-आर्तवम् दिव्यम् पुष्प-वर्षम् नभस्तलात् पपात यत्र वार्ष्णेयः स गाङ्गेयः स पाण्डवः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्व सर्व pos=n,comp=y
आर्तवम् आर्तव pos=a,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
पुष्प पुष्प pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=1,n=s
नभस्तलात् नभस्तल pos=n,g=n,c=5,n=s
पपात पत् pos=v,p=3,n=s,l=lit
यत्र यत्र pos=i
वार्ष्णेयः वार्ष्णेय pos=n,g=m,c=1,n=s
pos=i
गाङ्गेयः गाङ्गेय pos=n,g=m,c=1,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s