Original

वैशंपायन उवाच ।ततस्ते व्याससहिताः सर्व एव महर्षयः ।ऋग्यजुःसामसंयुक्तैर्वचोभिः कृष्णमर्चयन् ॥ २२ ॥

Segmented

वैशंपायन उवाच ततस् ते व्यास-सहिताः सर्व एव महा-ऋषयः ऋच्-यजुः-साम-संयुक्तैः वचोभिः कृष्णम् अर्चयन्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
व्यास व्यास pos=n,comp=y
सहिताः सहित pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
ऋच् ऋच् pos=n,comp=y
यजुः यजुस् pos=n,comp=y
साम सामन् pos=n,comp=y
संयुक्तैः संयुज् pos=va,g=n,c=3,n=p,f=part
वचोभिः वचस् pos=n,g=n,c=3,n=p
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
अर्चयन् अर्चय् pos=v,p=3,n=p,l=lan