Original

चतुर्विधं प्रजाजालं संयुक्तो ज्ञानचक्षुषा ।भीष्म द्रक्ष्यसि तत्त्वेन जले मीन इवामले ॥ २१ ॥

Segmented

चतुर्विधम् प्रजा-जालम् संयुक्तो ज्ञानचक्षुषा भीष्म द्रक्ष्यसि तत्त्वेन जले मीन इव अमले

Analysis

Word Lemma Parse
चतुर्विधम् चतुर्विध pos=a,g=n,c=2,n=s
प्रजा प्रजा pos=n,comp=y
जालम् जाल pos=n,g=n,c=2,n=s
संयुक्तो संयुज् pos=va,g=m,c=1,n=s,f=part
ज्ञानचक्षुषा ज्ञानचक्षुस् pos=n,g=n,c=3,n=s
भीष्म भीष्म pos=n,g=m,c=8,n=s
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
जले जल pos=n,g=n,c=7,n=s
मीन मीन pos=n,g=m,c=1,n=s
इव इव pos=i
अमले अमल pos=a,g=n,c=7,n=s