Original

इमं च राजशार्दूल भूतग्रामं चतुर्विधम् ।चक्षुर्दिव्यं समाश्रित्य द्रक्ष्यस्यमितविक्रम ॥ २० ॥

Segmented

इमम् च राज-शार्दूल भूत-ग्रामम् चतुर्विधम् चक्षुः दिव्यम् समाश्रित्य द्रक्ष्यसि अमित-विक्रम

Analysis

Word Lemma Parse
इमम् इदम् pos=n,g=m,c=2,n=s
pos=i
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
भूत भूत pos=n,comp=y
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
चतुर्विधम् चतुर्विध pos=a,g=m,c=2,n=s
चक्षुः चक्षुस् pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
समाश्रित्य समाश्रि pos=vi
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
अमित अमित pos=a,comp=y
विक्रम विक्रम pos=n,g=m,c=8,n=s