Original

यद्यच्च धर्मसंयुक्तमर्थयुक्तमथापि वा ।चिन्तयिष्यसि तत्राग्र्या बुद्धिस्तव भविष्यति ॥ १९ ॥

Segmented

यद् यत् च धर्म-संयुक्तम् अर्थ-युक्तम् अथ अपि वा चिन्तयिष्यसि तत्र अग्र्या बुद्धिः ते भविष्यति

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
pos=i
धर्म धर्म pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
अर्थ अर्थ pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
अथ अथ pos=i
अपि अपि pos=i
वा वा pos=i
चिन्तयिष्यसि चिन्तय् pos=v,p=2,n=s,l=lrt
तत्र तत्र pos=i
अग्र्या अग्र्य pos=a,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt