Original

सत्त्वस्थं च मनो नित्यं तव भीष्म भविष्यति ।रजस्तमोभ्यां रहितं घनैर्मुक्त इवोडुराट् ॥ १८ ॥

Segmented

सत्त्व-स्थम् च मनो नित्यम् तव भीष्म भविष्यति रजः-तमोभ्याम् रहितम् घनैः मुक्त इव उडुराज्

Analysis

Word Lemma Parse
सत्त्व सत्त्व pos=n,comp=y
स्थम् स्थ pos=a,g=n,c=1,n=s
pos=i
मनो मनस् pos=n,g=n,c=1,n=s
नित्यम् नित्यम् pos=i
तव त्वद् pos=n,g=,c=6,n=s
भीष्म भीष्म pos=n,g=m,c=8,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
रजः रजस् pos=n,comp=y
तमोभ्याम् तमस् pos=n,g=n,c=5,n=d
रहितम् रहित pos=a,g=n,c=1,n=s
घनैः घन pos=n,g=m,c=3,n=p
मुक्त मुच् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
उडुराज् उडुराज् pos=n,g=m,c=1,n=s