Original

न ते ग्लानिर्न ते मूर्छा न दाहो न च ते रुजा ।प्रभविष्यन्ति गाङ्गेय क्षुत्पिपासे न चाप्युत ॥ १६ ॥

Segmented

न ते ग्लानिः न ते मूर्छा न दाहो न च ते रुजा प्रभविष्यन्ति गाङ्गेय क्षुध्-पिपासे न च अपि उत

Analysis

Word Lemma Parse
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ग्लानिः ग्लानि pos=n,g=f,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
मूर्छा मूर्छा pos=n,g=f,c=1,n=s
pos=i
दाहो दाह pos=n,g=m,c=1,n=s
pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
रुजा रुजा pos=n,g=f,c=1,n=s
प्रभविष्यन्ति प्रभू pos=v,p=3,n=p,l=lrt
गाङ्गेय गाङ्गेय pos=n,g=m,c=8,n=s
क्षुध् क्षुध् pos=n,comp=y
पिपासे पिपासा pos=n,g=f,c=1,n=d
pos=i
pos=i
अपि अपि pos=i
उत उत pos=i