Original

वासुदेव उवाच ।उपपन्नमिदं वाक्यं कौरवाणां धुरंधरे ।महावीर्ये महासत्त्वे स्थिते सर्वार्थदर्शिनि ॥ १४ ॥

Segmented

वासुदेव उवाच उपपन्नम् इदम् वाक्यम् कौरवाणाम् धुरंधरे महा-वीर्ये महा-सत्त्वे स्थिते सर्व-अर्थ-दर्शिनि

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उपपन्नम् उपपद् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
धुरंधरे धुरंधर pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
वीर्ये वीर्य pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
सत्त्वे सत्त्व pos=n,g=m,c=7,n=s
स्थिते स्था pos=va,g=m,c=7,n=s,f=part
सर्व सर्व pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
दर्शिनि दर्शिन् pos=a,g=m,c=7,n=s