Original

कथं त्वयि स्थिते लोके शाश्वते लोककर्तरि ।प्रब्रूयान्मद्विधः कश्चिद्गुरौ शिष्य इव स्थिते ॥ १३ ॥

Segmented

कथम् त्वयि स्थिते लोके शाश्वते लोक-कर्तरि प्रब्रूयात् मद्विधः कश्चिद् गुरौ शिष्य इव स्थिते

Analysis

Word Lemma Parse
कथम् कथम् pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
स्थिते स्था pos=va,g=m,c=7,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
शाश्वते शाश्वत pos=a,g=m,c=7,n=s
लोक लोक pos=n,comp=y
कर्तरि कर्तृ pos=n,g=m,c=7,n=s
प्रब्रूयात् प्रब्रू pos=v,p=3,n=s,l=vidhilin
मद्विधः मद्विध pos=a,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
गुरौ गुरु pos=n,g=m,c=7,n=s
शिष्य शिष्य pos=n,g=m,c=1,n=s
इव इव pos=i
स्थिते स्था pos=va,g=m,c=7,n=s,f=part