Original

तत्क्षमस्व महाबाहो न ब्रूयां किंचिदच्युत ।त्वत्संनिधौ च सीदेत वाचस्पतिरपि ब्रुवन् ॥ १० ॥

Segmented

तत् क्षमस्व महा-बाहो न ब्रूयाम् किंचिद् अच्युत त्वद्-संनिधौ च सीदेत वाचस्पतिः अपि ब्रुवन्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
क्षमस्व क्षम् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
pos=i
ब्रूयाम् ब्रू pos=v,p=1,n=s,l=vidhilin
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अच्युत अच्युत pos=n,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s
pos=i
सीदेत सद् pos=v,p=3,n=s,l=vidhilin
वाचस्पतिः वाचस्पति pos=n,g=m,c=1,n=s
अपि अपि pos=i
ब्रुवन् ब्रू pos=va,g=m,c=1,n=s,f=part