Original

वैशंपायन उवाच ।ततः कृष्णस्य तद्वाक्यं धर्मार्थसहितं हितम् ।श्रुत्वा शांतनवो भीष्मः प्रत्युवाच कृताञ्जलिः ॥ १ ॥

Segmented

वैशंपायन उवाच ततः कृष्णस्य तद् वाक्यम् धर्म-अर्थ-सहितम् हितम् श्रुत्वा शांतनवो भीष्मः प्रत्युवाच कृताञ्जलिः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सहितम् सहित pos=a,g=n,c=2,n=s
हितम् हित pos=a,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
शांतनवो शांतनव pos=n,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s