Original

अवस्कन्द्याथ वाहेभ्यः संयम्य प्रचलं मनः ।एकीकृत्येन्द्रियग्राममुपतस्थुर्महामुनीन् ॥ ९ ॥

Segmented

अवस्कन्द्य अथ वाहेभ्यः संयम्य प्रचलम् मनः एकीकृत्य इन्द्रिय-ग्रामम् उपतस्थुः महा-मुनीन्

Analysis

Word Lemma Parse
अवस्कन्द्य अवस्कन्द् pos=vi
अथ अथ pos=i
वाहेभ्यः वाह pos=n,g=m,c=5,n=p
संयम्य संयम् pos=vi
प्रचलम् प्रचल pos=a,g=n,c=2,n=s
मनः मनस् pos=n,g=n,c=2,n=s
एकीकृत्य एकीकृ pos=vi
इन्द्रिय इन्द्रिय pos=n,comp=y
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
उपतस्थुः उपस्था pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
मुनीन् मुनि pos=n,g=m,c=2,n=p