Original

दूरादेव तमालोक्य कृष्णो राजा च धर्मराट् ।चत्वारः पाण्डवाश्चैव ते च शारद्वतादयः ॥ ८ ॥

Segmented

दूराद् एव तम् आलोक्य कृष्णो राजा च धर्मराट् चत्वारः पाण्डवाः च एव ते च शारद्वत-आदयः

Analysis

Word Lemma Parse
दूराद् दूरात् pos=i
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
आलोक्य आलोकय् pos=vi
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
धर्मराट् धर्मराज् pos=n,g=m,c=1,n=s
चत्वारः चतुर् pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
pos=i
शारद्वत शारद्वत pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p