Original

उपास्यमानं मुनिभिर्देवैरिव शतक्रतुम् ।देशे परमधर्मिष्ठे नदीमोघवतीमनु ॥ ७ ॥

Segmented

उपास्यमानम् मुनिभिः देवैः इव शतक्रतुम् देशे परम-धर्मिष्ठे नदीम् ओघवत् अनु

Analysis

Word Lemma Parse
उपास्यमानम् उपास् pos=va,g=m,c=2,n=s,f=part
मुनिभिः मुनि pos=n,g=m,c=3,n=p
देवैः देव pos=n,g=m,c=3,n=p
इव इव pos=i
शतक्रतुम् शतक्रतु pos=n,g=m,c=2,n=s
देशे देश pos=n,g=m,c=7,n=s
परम परम pos=a,comp=y
धर्मिष्ठे धर्मिष्ठ pos=a,g=m,c=7,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
ओघवत् ओघवत् pos=a,g=f,c=2,n=s
अनु अनु pos=i