Original

ततस्ते ददृशुर्भीष्मं शरप्रस्तरशायिनम् ।स्वरश्मिजालसंवीतं सायंसूर्यमिवानलम् ॥ ६ ॥

Segmented

ततस् ते ददृशुः भीष्मम् शर-प्रस्तर-शायिनम् स्व-रश्मि-जाल-संवीतम् सायंसूर्यम् इव अनलम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
प्रस्तर प्रस्तर pos=n,comp=y
शायिनम् शायिन् pos=a,g=m,c=2,n=s
स्व स्व pos=a,comp=y
रश्मि रश्मि pos=n,comp=y
जाल जाल pos=n,comp=y
संवीतम् संव्ये pos=va,g=m,c=2,n=s,f=part
सायंसूर्यम् सायंसूर्य pos=n,g=m,c=2,n=s
इव इव pos=i
अनलम् अनल pos=n,g=m,c=2,n=s