Original

तथा यान्तौ तदा तात तावच्युतयुधिष्ठिरौ ।जग्मतुर्यत्र गाङ्गेयः शरतल्पगतः प्रभुः ॥ ५ ॥

Segmented

तथा यान्तौ तदा तौ अच्युत-युधिष्ठिरौ जग्मतुः यत्र गाङ्गेयः शर-तल्प-गतः प्रभुः

Analysis

Word Lemma Parse
तथा तथा pos=i
यान्तौ तदा pos=i
तदा तात pos=n,g=m,c=8,n=s
तौ तद् pos=n,g=m,c=1,n=d
अच्युत अच्युत pos=n,comp=y
युधिष्ठिरौ युधिष्ठिर pos=n,g=m,c=1,n=d
जग्मतुः गम् pos=v,p=3,n=d,l=lit
यत्र यत्र pos=i
गाङ्गेयः गाङ्गेय pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
तल्प तल्प pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
प्रभुः प्रभु pos=a,g=m,c=1,n=s