Original

स पाण्डवेयस्य मनःसमुत्थितं नरेन्द्र शोकं व्यपकर्ष मेधया ।भवद्विधा ह्युत्तमबुद्धिविस्तरा विमुह्यमानस्य जनस्य शान्तये ॥ ३६ ॥

Segmented

स पाण्डवेयस्य मनः-समुत्थितम् नरेन्द्र शोकम् व्यपकर्ष मेधया भवद्विधा हि उत्तम-बुद्धि-विस्तराः विमुह्यमानस्य जनस्य शान्तये

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पाण्डवेयस्य पाण्डवेय pos=n,g=m,c=6,n=s
मनः मनस् pos=n,comp=y
समुत्थितम् समुत्था pos=va,g=m,c=2,n=s,f=part
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
शोकम् शोक pos=n,g=m,c=2,n=s
व्यपकर्ष व्यपकृष् pos=v,p=2,n=s,l=lot
मेधया मेधा pos=n,g=f,c=3,n=s
भवद्विधा भवद्विध pos=a,g=m,c=1,n=p
हि हि pos=i
उत्तम उत्तम pos=a,comp=y
बुद्धि बुद्धि pos=n,comp=y
विस्तराः विस्तर pos=n,g=m,c=1,n=p
विमुह्यमानस्य विमुह् pos=va,g=m,c=6,n=s,f=part
जनस्य जन pos=n,g=m,c=6,n=s
शान्तये शान्ति pos=n,g=f,c=4,n=s