Original

ये च केचन लोकेऽस्मिन्नर्थाः संशयकारकाः ।तेषां छेत्ता नास्ति लोके त्वदन्यः पुरुषर्षभ ॥ ३५ ॥

Segmented

तेषाम् छेत्ता न अस्ति लोके त्वद् अन्यः पुरुष-ऋषभ

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
छेत्ता छेत्तृ pos=a,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
त्वद् त्वद् pos=n,g=,c=5,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s