Original

चातुर्वर्ण्येन यश्चैको धर्मो न स्म विरुध्यते ।सेव्यमानः स चैवाद्यो गाङ्गेय विदितस्तव ॥ ३३ ॥

Segmented

चातुर्वर्ण्येन यः च एकः धर्मो न स्म विरुध्यते सेव्यमानः स च एव आद्यः गाङ्गेय विदितः ते

Analysis

Word Lemma Parse
चातुर्वर्ण्येन चातुर्वर्ण्य pos=n,g=n,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
एकः एक pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
pos=i
स्म स्म pos=i
विरुध्यते विरुध् pos=v,p=3,n=s,l=lat
सेव्यमानः सेव् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
आद्यः आद्य pos=a,g=m,c=1,n=s
गाङ्गेय गाङ्गेय pos=n,g=m,c=8,n=s
विदितः विद् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s