Original

चातुर्वेद्ये च ये प्रोक्ताश्चातुर्होत्रे च भारत ।सांख्ये योगे च नियता ये च धर्माः सनातनाः ॥ ३२ ॥

Segmented

चातुर्वेद्ये च ये प्रोक्ताः चातुर्होत्रे च भारत सांख्ये योगे च नियता ये च धर्माः सनातनाः

Analysis

Word Lemma Parse
चातुर्वेद्ये चातुर्वेद्य pos=n,g=n,c=7,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
प्रोक्ताः प्रवच् pos=va,g=m,c=1,n=p,f=part
चातुर्होत्रे चातुर्होत्र pos=n,g=n,c=7,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
सांख्ये सांख्य pos=n,g=n,c=7,n=s
योगे योग pos=n,g=m,c=7,n=s
pos=i
नियता नियम् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
pos=i
धर्माः धर्म pos=n,g=m,c=1,n=p
सनातनाः सनातन pos=a,g=m,c=1,n=p