Original

ये हि धर्माः समाख्याताश्चातुर्वर्ण्यस्य भारत ।चातुराश्रम्यसंसृष्टास्ते सर्वे विदितास्तव ॥ ३१ ॥

Segmented

ये हि धर्माः समाख्याताः चातुर्वर्ण्यस्य भारत चातुराश्रम्य-संसृष्टाः ते सर्वे विदिताः ते

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
हि हि pos=i
धर्माः धर्म pos=n,g=m,c=1,n=p
समाख्याताः समाख्या pos=va,g=m,c=1,n=p,f=part
चातुर्वर्ण्यस्य चातुर्वर्ण्य pos=n,g=n,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
चातुराश्रम्य चातुराश्रम्य pos=n,comp=y
संसृष्टाः संसृज् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
विदिताः विद् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s