Original

तदस्य तप्यमानस्य ज्ञातीनां संक्षयेण वै ।ज्येष्ठस्य पाण्डुपुत्रस्य शोकं भीष्म व्यपानुद ॥ ३० ॥

Segmented

तद् अस्य तप्यमानस्य ज्ञातीनाम् संक्षयेण वै ज्येष्ठस्य पाण्डु-पुत्रस्य शोकम् भीष्म व्यपानुद

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
तप्यमानस्य तप् pos=va,g=m,c=6,n=s,f=part
ज्ञातीनाम् ज्ञाति pos=n,g=m,c=6,n=p
संक्षयेण संक्षय pos=n,g=m,c=3,n=s
वै वै pos=i
ज्येष्ठस्य ज्येष्ठ pos=a,g=m,c=6,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
शोकम् शोक pos=n,g=m,c=2,n=s
भीष्म भीष्म pos=n,g=m,c=8,n=s
व्यपानुद व्यपानुद् pos=v,p=2,n=s,l=lot