Original

गोभिः समुद्रेण तथा गोलाङ्गूलर्क्षवानरैः ।गुप्ता रामभयोद्विग्नाः क्षत्रियाणां कुलोद्वहाः ॥ ३ ॥

Segmented

गोभिः समुद्रेण तथा गोलाङ्गूल-ऋक्ष-वानरैः गुप्ता राम-भय-उद्विग्नाः क्षत्रियाणाम् कुल-उद्वहाः

Analysis

Word Lemma Parse
गोभिः गो pos=n,g=,c=3,n=p
समुद्रेण समुद्र pos=n,g=m,c=3,n=s
तथा तथा pos=i
गोलाङ्गूल गोलाङ्गूल pos=n,comp=y
ऋक्ष ऋक्ष pos=n,comp=y
वानरैः वानर pos=n,g=m,c=3,n=p
गुप्ता गुप् pos=va,g=m,c=1,n=p,f=part
राम राम pos=n,comp=y
भय भय pos=n,comp=y
उद्विग्नाः उद्विज् pos=va,g=m,c=1,n=p,f=part
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
कुल कुल pos=n,comp=y
उद्वहाः उद्वह pos=a,g=m,c=1,n=p