Original

त्वं हि सर्वैर्गुणै राजन्देवानप्यतिरिच्यसे ।तपसा हि भवाञ्शक्तः स्रष्टुं लोकांश्चराचरान् ॥ २९ ॥

Segmented

त्वम् हि सर्वैः गुणै राजन् देवान् अपि अतिरिच्यसे तपसा हि भवाञ् शक्तः स्रष्टुम् लोकान् चर-अचरान्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
गुणै गुण pos=n,g=m,c=3,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
देवान् देव pos=n,g=m,c=2,n=p
अपि अपि pos=i
अतिरिच्यसे अतिरिच् pos=v,p=2,n=s,l=lat
तपसा तपस् pos=n,g=n,c=3,n=s
हि हि pos=i
भवाञ् भवत् pos=a,g=m,c=1,n=s
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
स्रष्टुम् सृज् pos=vi
लोकान् लोक pos=n,g=m,c=2,n=p
चर चर pos=a,comp=y
अचरान् अचर pos=a,g=m,c=2,n=p