Original

मनुष्येषु मनुष्येन्द्र न दृष्टो न च मे श्रुतः ।भवतो यो गुणैस्तुल्यः पृथिव्यां पुरुषः क्वचित् ॥ २८ ॥

Segmented

मनुष्येषु मनुष्य-इन्द्र न दृष्टो न च मे श्रुतः भवतो यो गुणैः तुल्यः पृथिव्याम् पुरुषः क्वचित्

Analysis

Word Lemma Parse
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
मनुष्य मनुष्य pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
pos=i
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
भवतो भवत् pos=a,g=m,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
तुल्यः तुल्य pos=a,g=m,c=1,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i