Original

अहं हि त्वाभिजानामि यस्त्वं पुरुषसत्तम ।त्रिदशेष्वपि विख्यातः स्वशक्त्या सुमहाबलः ॥ २७ ॥

Segmented

अहम् हि त्वा अभिजानामि यः त्वम् पुरुष-सत्तम त्रिदशेषु अपि विख्यातः स्व-शक्त्या सु महा-बलः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पुरुष पुरुष pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
त्रिदशेषु त्रिदश pos=n,g=m,c=7,n=p
अपि अपि pos=i
विख्यातः विख्या pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
शक्त्या शक्ति pos=n,g=f,c=3,n=s
सु सु pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s