Original

त्वं हि भीष्म महाबाहो वसूनां वासवोपमः ।नित्यं विप्रैः समाख्यातो नवमोऽनवमो गुणैः ॥ २६ ॥

Segmented

त्वम् हि भीष्म महा-बाहो वसूनाम् वासव-उपमः नित्यम् विप्रैः समाख्यातो नवमो ऽनवमो गुणैः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
भीष्म भीष्म pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
वसूनाम् वसु pos=n,g=m,c=6,n=p
वासव वासव pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
विप्रैः विप्र pos=n,g=m,c=3,n=p
समाख्यातो समाख्या pos=va,g=m,c=1,n=s,f=part
नवमो नवम pos=a,g=m,c=1,n=s
ऽनवमो अनवम pos=a,g=m,c=1,n=s
गुणैः गुण pos=n,g=m,c=3,n=p