Original

त्वं हि देवान्सगन्धर्वान्ससुरासुरराक्षसान् ।शक्त एकरथेनैव विजेतुं नात्र संशयः ॥ २५ ॥

Segmented

त्वम् हि देवान् स गन्धर्वान् स सुर-असुर-राक्षसान् शक्त एक-रथेन एव विजेतुम् न अत्र संशयः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
देवान् देव pos=n,g=m,c=2,n=p
pos=i
गन्धर्वान् गन्धर्व pos=n,g=m,c=2,n=p
pos=i
सुर सुर pos=n,comp=y
असुर असुर pos=n,comp=y
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
शक्त शक् pos=va,g=m,c=1,n=s,f=part
एक एक pos=n,comp=y
रथेन रथ pos=n,g=m,c=3,n=s
एव एव pos=i
विजेतुम् विजि pos=vi
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s