Original

ऋते शांतनवाद्भीष्मात्त्रिषु लोकेषु पार्थिव ।सत्यसंधान्महावीर्याच्छूराद्धर्मैकतत्परात् ॥ २१ ॥

Segmented

ऋते शांतनवाद् भीष्मात् त्रिषु लोकेषु पार्थिव सत्य-संधात् महा-वीर्यात् शूरात् धर्म-एक-तत्परात्

Analysis

Word Lemma Parse
ऋते ऋते pos=i
शांतनवाद् शांतनव pos=n,g=m,c=5,n=s
भीष्मात् भीष्म pos=n,g=m,c=5,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
सत्य सत्य pos=a,comp=y
संधात् संधा pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
वीर्यात् वीर्य pos=n,g=m,c=5,n=s
शूरात् शूर pos=n,g=m,c=5,n=s
धर्म धर्म pos=n,comp=y
एक एक pos=n,comp=y
तत्परात् तत्पर pos=a,g=m,c=5,n=s