Original

त्वां हि राज्ये स्थितं स्फीते समग्राङ्गमरोगिणम् ।स्त्रीसहस्रैः परिवृतं पश्यामीहोर्ध्वरेतसम् ॥ २० ॥

Segmented

त्वाम् हि राज्ये स्थितम् स्फीते समग्र-अङ्गम् अरोगिणम् स्त्री-सहस्रैः परिवृतम् पश्यामि इह ऊर्ध्वरेतस्

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
हि हि pos=i
राज्ये राज्य pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
स्फीते स्फीत pos=a,g=n,c=7,n=s
समग्र समग्र pos=a,comp=y
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
अरोगिणम् अरोगिन् pos=a,g=m,c=2,n=s
स्त्री स्त्री pos=n,comp=y
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
परिवृतम् परिवृ pos=va,g=m,c=2,n=s,f=part
पश्यामि पश् pos=v,p=1,n=s,l=lat
इह इह pos=i
ऊर्ध्वरेतस् ऊर्ध्वरेतस् pos=a,g=m,c=2,n=s