Original

अहो रामस्य वार्ष्णेय शक्रस्येव महात्मनः ।विक्रमो येन वसुधा क्रोधान्निःक्षत्रिया कृता ॥ २ ॥

Segmented

अहो रामस्य वार्ष्णेय शक्रस्य इव महात्मनः विक्रमो येन वसुधा क्रोधात् निःक्षत्रिया कृता

Analysis

Word Lemma Parse
अहो अहो pos=i
रामस्य राम pos=n,g=m,c=6,n=s
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
इव इव pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
विक्रमो विक्रम pos=n,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
वसुधा वसुधा pos=n,g=f,c=1,n=s
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
निःक्षत्रिया निःक्षत्रिय pos=a,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part