Original

यद्धि भूतं भविष्यच्च भवच्च पुरुषर्षभ ।सर्वं तज्ज्ञानवृद्धस्य तव पाणाविवाहितम् ॥ १८ ॥

Segmented

यत् हि भूतम् भविष्यत् च भवत् च पुरुष-ऋषभ सर्वम् तत् ज्ञान-वृद्धस्य तव पाणौ इव आहितम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
हि हि pos=i
भूतम् भू pos=va,g=n,c=1,n=s,f=part
भविष्यत् भू pos=va,g=n,c=1,n=s,f=part
pos=i
भवत् भू pos=va,g=n,c=1,n=s,f=part
pos=i
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
ज्ञान ज्ञान pos=n,comp=y
वृद्धस्य वृध् pos=va,g=m,c=6,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
पाणौ पाणि pos=n,g=m,c=7,n=s
इव इव pos=i
आहितम् आधा pos=va,g=n,c=1,n=s,f=part